Original

वामदेव उवाच ।जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र ।तं जहि त्वं मद्वचनात्प्रणुन्नस्तूर्णं प्रियं सायकैर्घोररूपैः ॥ ७३ ॥

Segmented

वामदेव उवाच जानामि पुत्रम् दश-वर्षम् ते अहम् जातम् महिष्याम् श्येनजितम् नरेन्द्र तम् जहि त्वम् मद्-वचनात् प्रणुन्नस् तूर्णम् प्रियम् सायकैः घोर-रूपैः

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दश दशन् pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
महिष्याम् महिषी pos=n,g=f,c=7,n=s
श्येनजितम् श्येनजित् pos=n,g=m,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
प्रणुन्नस् प्रणुद् pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p