Original

एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर संगृहीतम् ।येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिरार्तरूपः ॥ ७२ ॥

Segmented

एकम् हि मे सायकम् चित्र-रूपम् दिग्धम् विषेण आहर संगृहीतम् येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिः आर्त-रूपः

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सायकम् सायक pos=n,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
दिग्धम् दिह् pos=va,g=m,c=2,n=s,f=part
विषेण विष pos=n,g=n,c=3,n=s
आहर आहृ pos=v,p=2,n=s,l=lot
संगृहीतम् संग्रह् pos=va,g=m,c=2,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
वामदेवः वामदेव pos=n,g=m,c=1,n=s
शयीत शी pos=v,p=3,n=s,l=vidhilin
संदश्यमानः संदंश् pos=va,g=m,c=1,n=s,f=part
श्वभिः श्वन् pos=n,g=m,c=3,n=p
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s