Original

बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ ।एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात् ॥ ७१ ॥

Segmented

बिभेषि चेत् त्वम् अधर्मात् नरेन्द्र प्रयच्छ मे शीघ्रम् एव अद्य वाम्यौ एतत् श्रुत्वा वामदेवस्य वाक्यम् स पार्थिवः सूतम् उवाच रोषात्

Analysis

Word Lemma Parse
बिभेषि भी pos=v,p=2,n=s,l=lat
चेत् चेद् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शीघ्रम् शीघ्रम् pos=i
एव एव pos=i
अद्य अद्य pos=i
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वामदेवस्य वामदेव pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रोषात् रोष pos=n,g=m,c=5,n=s