Original

राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः ।दलं राजानं ब्राह्मणानां हि देयमेवं राजन्सर्वधर्मेषु दृष्टम् ॥ ७० ॥

Segmented

राज्ये तदा तत्र गत्वा स विप्रः प्रोवाच इदम् वचनम् वामदेवः दलम् राजानम् ब्राह्मणानाम् हि देयम् एवम् राजन् सर्व-धर्मेषु दृष्टम्

Analysis

Word Lemma Parse
राज्ये राज्य pos=n,g=n,c=7,n=s
तदा तदा pos=i
तत्र तत्र pos=i
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वामदेवः वामदेव pos=n,g=m,c=1,n=s
दलम् दल pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
हि हि pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
एवम् एवम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part