Original

अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ॥ ७ ॥

Segmented

अथ आश्वस्तः स बिस-मृणालम् अश्वस्य अग्रे निक्षिप्य पुष्करिणी-तीरे समाविशत्

Analysis

Word Lemma Parse
अथ अथ pos=i
आश्वस्तः आश्वस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बिस बिस pos=n,comp=y
मृणालम् मृणाल pos=n,g=n,c=2,n=s
अश्वस्य अश्व pos=n,g=m,c=6,n=s
अग्रे अग्रे pos=i
निक्षिप्य निक्षिप् pos=vi
पुष्करिणी पुष्करिणी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan