Original

एवं ब्रुवन्नेव स यातुधानैर्हतो जगामाशु महीं क्षितीशः ।ततो विदित्वा नृपतिं निपातितमिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥ ६९ ॥

Segmented

एवम् ब्रुवन्न् एव स यातुधानैः हतो जगाम आशु महीम् क्षितीशः ततो विदित्वा नृपतिम् निपातितम् इक्ष्वाकवो वै दलम् अभ्यषिञ्चन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
यातुधानैः यातुधान pos=n,g=m,c=3,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
महीम् मही pos=n,g=f,c=2,n=s
क्षितीशः क्षितीश pos=n,g=m,c=1,n=s
ततो ततस् pos=i
विदित्वा विद् pos=vi
नृपतिम् नृपति pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
इक्ष्वाकवो इक्ष्वाकु pos=n,g=m,c=1,n=p
वै वै pos=i
दलम् दल pos=n,g=m,c=2,n=s
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan