Original

इक्ष्वाकवो यदि ब्रह्मन्दलो वा विधेया मे यदि वान्ये विशोऽपि ।नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधा धर्मशीला भवन्ति ॥ ६८ ॥

Segmented

इक्ष्वाकवो यदि ब्रह्मन् दलो वा विधेया मे यदि वा अन्ये विशो ऽपि न उत्स्रक्ष्ये ऽहम् वामदेवस्य वाम्यौ न एवंविधाः धर्म-शीलाः भवन्ति

Analysis

Word Lemma Parse
इक्ष्वाकवो इक्ष्वाकु pos=n,g=m,c=8,n=p
यदि यदि pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
दलो दल pos=n,g=m,c=1,n=s
वा वा pos=i
विधेया विधा pos=va,g=f,c=1,n=p,f=krtya
मे मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
वा वा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विशो विश् pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
pos=i
उत्स्रक्ष्ये उत्सृज् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
वामदेवस्य वामदेव pos=n,g=m,c=6,n=s
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
pos=i
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat