Original

मार्कण्डेय उवाच ।एवमुक्ते वामदेवेन राजन्समुत्तस्थू राक्षसा घोररूपाः ।तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥ ६७ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोर-रूपाः तैः शूल-हस्तैः वध्यमानः स राजा प्रोवाच इदम् वाक्यम् उच्चैस् तदानीम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
वामदेवेन वामदेव pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समुत्तस्थू समुत्था pos=v,p=3,n=p,l=lit
राक्षसा राक्षस pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
शूल शूल pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उच्चैस् उच्चैस् pos=i
तदानीम् तदानीम् pos=i