Original

वामदेव उवाच ।नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा ।यस्त्वेवं ब्रह्म तपसान्वेति विद्वांस्तेन श्रेष्ठो भवति हि जीवमानः ॥ ६६ ॥

Segmented

वामदेव उवाच न अनुयोगाः ब्राह्मणानाम् भवन्ति वाचा राजन् मनसा कर्मणा वा यः तु एवम् ब्रह्म तपसा अन्वेति विद्वांस् तेन श्रेष्ठो भवति हि जीवमानः

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अनुयोगाः अनुयोग pos=n,g=m,c=1,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
वाचा वाच् pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एवम् एवम् pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
विद्वांस् विद्वस् pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
जीवमानः जीव् pos=va,g=m,c=1,n=s,f=part