Original

राजोवाच ।ये त्वा विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा ।ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ ६५ ॥

Segmented

राजा उवाच ये त्वा विदुः ब्राह्मणम् वामदेव वाचा हन्तुम् मनसा कर्मणा वा ते त्वाम् स शिष्यम् इह पातयन्तु मद्-वाक्य-नुत्ताः शित-शूल-असि-हस्तासः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वामदेव वामदेव pos=n,g=m,c=8,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
हन्तुम् हन् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वा वा pos=i
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
इह इह pos=i
पातयन्तु पातय् pos=v,p=3,n=p,l=lot
मद् मद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
शित शा pos=va,comp=y,f=part
शूल शूल pos=n,comp=y
असि असि pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p