Original

वामदेव उवाच ।घोरं व्रतं ब्राह्मणस्यैतदाहुरेतद्राजन्यदिहाजीवमानः ।अयस्मया घोररूपा महान्तो वहन्तु त्वां शितशूलाश्चतुर्धा ॥ ६४ ॥

Segmented

वामदेव उवाच घोरम् व्रतम् ब्राह्मणस्य एतत् आहुः एतद् राजन् यद् इह आजीव् अयस्मया घोर-रूपाः महान्तो वहन्तु त्वाम् शित-शूलाः चतुर्धा

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घोरम् घोर pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
इह इह pos=i
आजीव् आजीव् pos=va,g=m,c=1,n=s,f=part
अयस्मया अयस्मय pos=a,g=m,c=1,n=p
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
महान्तो महत् pos=a,g=m,c=1,n=p
वहन्तु वह् pos=v,p=3,n=p,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
शित शा pos=va,comp=y,f=part
शूलाः शूल pos=n,g=m,c=1,n=p
चतुर्धा चतुर्धा pos=i