Original

राजोवाच ।चत्वारो वा गर्दभास्त्वां वहन्तु श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः ।तैस्त्वं याहि क्षत्रियस्यैष वाहो मम वाम्यौ न तवैतौ हि विद्धि ॥ ६३ ॥

Segmented

राजा उवाच चत्वारो वा गर्दभाः त्वा वहन्तु श्रेष्ठ-अश्वतर्यः हरयो वा तुरंगाः तैः त्वम् याहि क्षत्रियस्य एष वाहो मम वाम्यौ न ते एतौ हि विद्धि

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चत्वारो चतुर् pos=n,g=m,c=1,n=p
वा वा pos=i
गर्दभाः गर्दभ pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
वहन्तु वह् pos=v,p=3,n=p,l=lot
श्रेष्ठ श्रेष्ठ pos=a,comp=y
अश्वतर्यः अश्वतरी pos=n,g=f,c=1,n=p
हरयो हरि pos=n,g=m,c=1,n=p
वा वा pos=i
तुरंगाः तुरंग pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
याहि या pos=v,p=2,n=s,l=lot
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
वाहो वाह pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
pos=i
ते त्वद् pos=n,g=,c=6,n=s
एतौ एतद् pos=n,g=m,c=2,n=d
हि हि pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot