Original

वामदेव उवाच ।छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति ।अस्मिंस्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन् ॥ ६२ ॥

Segmented

वामदेव उवाच छन्दांसि वै मादृशम् संवहन्ति लोके ऽमुष्मिन् पार्थिव यानि सन्ति अस्मिन् तु लोके मम यानम् एतद् अस्मद्विधानाम् अपरेषाम् च राजन्

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
छन्दांसि छन्दस् pos=n,g=n,c=1,n=p
वै वै pos=i
मादृशम् मादृश pos=a,g=m,c=2,n=s
संवहन्ति संवह् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽमुष्मिन् अदस् pos=n,g=m,c=7,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
यानि यद् pos=n,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
अस्मिन् इदम् pos=n,g=m,c=7,n=s
तु तु pos=i
लोके लोक pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
यानम् यान pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अस्मद्विधानाम् अस्मद्विध pos=a,g=m,c=6,n=p
अपरेषाम् अपर pos=n,g=m,c=6,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s