Original

राजोवाच ।अनड्वाहौ सुव्रतौ साधु दान्तावेतद्विप्राणां वाहनं वामदेव ।ताभ्यां याहि त्वं यत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति ॥ ६१ ॥

Segmented

राजा उवाच अनड्वाहौ सुव्रतौ साधु दान्ताव् एतद् विप्राणाम् वाहनम् वामदेव ताभ्याम् याहि त्वम् यत्र कामो महा-ऋषे छन्दांसि वै त्वादृशम् संवहन्ति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनड्वाहौ अनडुह् pos=n,g=,c=1,n=d
सुव्रतौ सुव्रत pos=a,g=m,c=1,n=d
साधु साधु pos=a,g=n,c=2,n=s
दान्ताव् दम् pos=va,g=m,c=1,n=d,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
वाहनम् वाहन pos=n,g=n,c=1,n=s
वामदेव वामदेव pos=n,g=m,c=8,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
याहि या pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
कामो काम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
छन्दांसि छन्दस् pos=n,g=n,c=1,n=p
वै वै pos=i
त्वादृशम् त्वादृश् pos=a,g=m,c=2,n=s
संवहन्ति संवह् pos=v,p=3,n=p,l=lat