Original

वामदेव उवाच ।प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमन्यैरशक्यम् ।मा त्वा वधीद्वरुणो घोरपाशैर्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥ ६० ॥

Segmented

वामदेव उवाच प्रयच्छ वाम्यौ मम पार्थिव त्वम् कृतम् हि ते कार्यम् अन्यैः अशक्यम् मा त्वा वधीद् वरुणो घोर-पाशैः ब्रह्म-क्षत्रस्य अन्तरे वर्तमानः

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
मम मद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
वधीद् वध् pos=v,p=3,n=s,l=lun_unaug
वरुणो वरुण pos=n,g=m,c=1,n=s
घोर घोर pos=a,comp=y
पाशैः पाश pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part