Original

ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ ६ ॥

Segmented

ततस् तस्य वन-षण्डस्य मध्ये ऽतीव रमणीयम् सरो दृष्ट्वा स अश्वः एव व्यगाहत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वन वन pos=n,comp=y
षण्डस्य षण्ड pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽतीव अतीव pos=i
रमणीयम् रमणीय pos=a,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
एव एव pos=i
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan