Original

तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् ।न चादाद्राजा ॥ ५९ ॥

Segmented

तत् श्रुत्वा वचनम् अप्रियम् वामदेवः क्रोध-परीत-आत्मा स्वयम् एव राजानम् अभिगम्य अश्व-अर्थम् अभ्यचोदयत् न च अदात् राजा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
वामदेवः वामदेव pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
अश्व अश्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan
pos=i
pos=i
अदात् दा pos=v,p=3,n=s,l=lun
राजा राजन् pos=n,g=m,c=1,n=s