Original

तं राजा प्रत्युवाच ।राज्ञामेतद्वाहनम् ।अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् ।किं च ब्राह्मणानामश्वैः कार्यम् ।साधु प्रतिगम्यतामिति ॥ ५७ ॥

Segmented

तम् राजा प्रत्युवाच राज्ञाम् एतद् वाहनम् अनर्हा ब्राह्मणा रत्नानाम् एवंविधानाम् किम् च ब्राह्मणानाम् अश्वैः कार्यम् साधु प्रतिगम्यताम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
वाहनम् वाहन pos=n,g=n,c=1,n=s
अनर्हा अनर्ह pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
एवंविधानाम् एवंविध pos=a,g=n,c=6,n=p
किम् pos=n,g=n,c=1,n=s
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
साधु साधु pos=a,g=n,c=1,n=s
प्रतिगम्यताम् प्रतिगम् pos=v,p=3,n=s,l=lot
इति इति pos=i