Original

मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् ।गच्छात्रेय ।राजानं ब्रूहि ।यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ॥ ५५ ॥

Segmented

मनसा निश्चित्य मासि पूर्णे शिष्यम् अब्रवीत् गच्छ आत्रेयैः राजानम् ब्रूहि यदि पर्याप्तम् निर्यातया उपाध्याय-वाम्यौ इति

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
निश्चित्य निश्चि pos=vi
मासि मास् pos=n,g=m,c=7,n=s
पूर्णे पूर्ण pos=a,g=m,c=7,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गच्छ गम् pos=v,p=2,n=s,l=lot
आत्रेयैः आत्रेय pos=n,g=m,c=8,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यदि यदि pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
निर्यातया निर्या pos=va,g=f,c=3,n=s,f=part
उपाध्याय उपाध्याय pos=n,comp=y
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
इति इति pos=i