Original

अथर्षिश्चिन्तयामास ।तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते ।न मे प्रतिनिर्यातयति ।अहो कष्टमिति ॥ ५४ ॥

Segmented

अथ ऋषिः चिन्तयामास तरुणो राज-पुत्रः कल्याणम् पत्रम् आसाद्य रमते न मे प्रतिनिर्यातयति अहो कष्टम् इति

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तरुणो तरुण pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
पत्रम् पत्त्र pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
रमते रम् pos=v,p=3,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रतिनिर्यातयति प्रतिनिर्यातय् pos=v,p=3,n=s,l=lat
अहो अहो pos=i
कष्टम् कष्ट pos=a,g=n,c=1,n=s
इति इति pos=i