Original

स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति ।गच्छंश्चाब्रवीत्सूतम् ।अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् ।नैतौ प्रतिदेयौ वामदेवायेति ॥ ५२ ॥

Segmented

स च तौ अश्वौ प्रतिगृह्य अनुज्ञाप्य च ऋषिम् प्रायाद् वाम्य-संयुक्तेन रथेन मृगम् प्रति गच्छन् च अब्रवीत् सूतम् अश्व-रत्नौ इमौ अयोग्यौ ब्राह्मणानाम् न एतौ प्रतिदेयौ वामदेवाय इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तौ तद् pos=n,g=m,c=2,n=d
अश्वौ अश्व pos=n,g=m,c=2,n=d
प्रतिगृह्य प्रतिग्रह् pos=vi
अनुज्ञाप्य अनुज्ञापय् pos=vi
pos=i
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
वाम्य वाम्य pos=a,comp=y
संयुक्तेन संयुज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
गच्छन् गम् pos=v,p=3,n=p,l=lan
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतम् सूत pos=n,g=m,c=2,n=s
अश्व अश्व pos=n,comp=y
रत्नौ रत्न pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
अयोग्यौ अयोग्य pos=a,g=m,c=1,n=d
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
प्रतिदेयौ प्रतिदा pos=va,g=m,c=1,n=d,f=krtya
वामदेवाय वामदेव pos=n,g=m,c=4,n=s
इति इति pos=i