Original

तमब्रवीदृषिः ।ददानि ते वाम्यौ ।कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति ॥ ५१ ॥

Segmented

तम् अब्रवीद् ऋषिः ददानि ते वाम्यौ कृत-कार्येन भवता मे एव निर्यात्यौ क्षिप्रम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
कृत कृ pos=va,comp=y,f=part
कार्येन कार्य pos=n,g=m,c=3,n=s
भवता भवत् pos=a,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
निर्यात्यौ निर्यातय् pos=va,g=m,c=1,n=d,f=krtya
क्षिप्रम् क्षिप्रम् pos=i
इति इति pos=i