Original

स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ।भगवन्मृगो मया विद्धः पलायते ।तं संभावयेयम् ।अर्हसि मे वाम्यौ दातुमिति ॥ ५० ॥

Segmented

स गत्वा वामदेव-आश्रमम् तम् ऋषिम् अब्रवीत् भगवन् मृगः मया विद्धः पलायते तम् संभावयेयम् अर्हसि मे वाम्यौ दातुम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
वामदेव वामदेव pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भगवन् भगवत् pos=a,g=m,c=8,n=s
मृगः मृग pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
पलायते पलाय् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
संभावयेयम् सम्भावय् pos=v,p=1,n=s,l=vidhilin
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
दातुम् दा pos=vi
इति इति pos=i