Original

अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् ।तच्च विवेश ॥ ५ ॥

Segmented

अथ अध्वनि जात-श्रमः क्षुध्-तृष्णा-अभिभूतः च कस्मिंश्चिद् उद्देशे नीलम् वन-षण्डम् अपश्यत् तत् च विवेश

Analysis

Word Lemma Parse
अथ अथ pos=i
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
जात जन् pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
pos=i
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
उद्देशे उद्देश pos=n,g=m,c=7,n=s
नीलम् नील pos=a,g=m,c=2,n=s
वन वन pos=n,comp=y
षण्डम् षण्ड pos=n,g=m,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit