Original

स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे ।वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ ४८ ॥

Segmented

स एवम् उक्तो राज-भय-भीतः वामदेव-शाप-भीतः च सन्न् आचख्यौ राज्ञे वामदेवस्य अश्वा वाम्यौ मनः-जवौ इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
भय भय pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
वामदेव वामदेव pos=n,comp=y
शाप शाप pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
pos=i
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
राज्ञे राजन् pos=n,g=m,c=4,n=s
वामदेवस्य वामदेव pos=n,g=m,c=6,n=s
अश्वा अश्व pos=n,g=m,c=1,n=d
वाम्यौ वाम्य pos=a,g=m,c=1,n=d
मनः मनस् pos=n,comp=y
जवौ जव pos=n,g=m,c=1,n=d
इति इति pos=i