Original

स तथोक्तः सूतो राजानमब्रवीत् ।मा क्रियतामनुबन्धः ।नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ॥ ४६ ॥

Segmented

स तथा उक्तवान् सूतो राजानम् अब्रवीत् मा क्रियताम् अनुबन्धः न एष शक्यः त्वया मृगो ग्रहीतुम् यदि अपि ते रथे युक्तौ वाम्यौ स्याताम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सूतो सूत pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मा मा pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मृगो मृग pos=n,g=m,c=1,n=s
ग्रहीतुम् ग्रह् pos=vi
यदि यदि pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
वाम्यौ वाम्य pos=a,g=m,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
इति इति pos=i