Original

अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति ।ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ ४३ ॥

Segmented

अथ कस्यचित् कालस्य तस्याम् कुमाराः त्रयः तस्य राज्ञः संबभूवुः शलो दलो बलः च इति ततस् तेषाम् ज्येष्ठम् शलम् समये पिता राज्ये ऽभिषिच्य तपसि धृत-आत्मा वनम् जगाम

Analysis

Word Lemma Parse
अथ अथ pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
कुमाराः कुमार pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
संबभूवुः सम्भू pos=v,p=3,n=p,l=lit
शलो शल pos=n,g=m,c=1,n=s
दलो दल pos=n,g=m,c=1,n=s
बलः बल pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
शलम् शल pos=n,g=m,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्य अभिषिच् pos=vi
तपसि तपस् pos=n,g=n,c=7,n=s
धृत धृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit