Original

स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् ॥ ४२ ॥

Segmented

स च मण्डूक-राजः जामातरम् अनुज्ञाप्य यथागतम् अगच्छत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
मण्डूक मण्डूक pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
जामातरम् जामातृ pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
यथागतम् यथागत pos=a,g=m,c=2,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan