Original

स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् ।अनुगृहीतोऽस्मीति ॥ ४१ ॥

Segmented

स च राजा ताम् उपलभ्य तस्याम् सुरत-गुण-निबद्ध-हृदयः लोकत्रय-ऐश्वर्यम् इव उपलभ्य हर्ष-बाष्प-कलया वाचा प्रणिपत्य अभिपूज्य मण्डूक-राजानम् अब्रवीत् अनुगृहीतो अस्मि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
तस्याम् तद् pos=n,g=f,c=7,n=s
सुरत सुरत pos=n,comp=y
गुण गुण pos=n,comp=y
निबद्ध निबन्ध् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
लोकत्रय लोकत्रय pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
इव इव pos=i
उपलभ्य उपलभ् pos=vi
हर्ष हर्ष pos=n,comp=y
बाष्प बाष्प pos=n,comp=y
कलया कल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
प्रणिपत्य प्रणिपत् pos=vi
अभिपूज्य अभिपूजय् pos=vi
मण्डूक मण्डूक pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अनुगृहीतो अनुग्रह् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i