Original

स उवाच दुहितरम् ।यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति ॥ ४० ॥

Segmented

स उवाच दुहितरम् यस्मात् त्वया राजानो विप्रलब्धाः तस्मात् अ ब्रह्मण्यानि ते अपत्यानि भविष्यन्ति अनृतक-त्वात् ते इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
यस्मात् यस्मात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
विप्रलब्धाः विप्रलभ् pos=va,g=m,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
pos=i
ब्रह्मण्यानि ब्रह्मण्य pos=a,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अपत्यानि अपत्य pos=n,g=n,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
अनृतक अनृतक pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
इति इति pos=i