Original

तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् ॥ ४ ॥

Segmented

तम् एक-अश्वेन मृगम् अनुसरन्तम् मृगो दूरम् अपाहरत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
अनुसरन्तम् अनुसृ pos=va,g=m,c=2,n=s,f=part
मृगो मृग pos=n,g=m,c=1,n=s
दूरम् दूरम् pos=i
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan