Original

तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच ।न हि क्षम्यते तन्मया ।हनिष्याम्येतान् ।एतैर्दुरात्मभिः प्रिया मे भक्षिता ।सर्वथैव मे वध्या मण्डूकाः ।नार्हसि विद्वन्मामुपरोद्धुमिति ॥ ३६ ॥

Segmented

तम् एवंवादिनम् इष्ट-जन-शोक-परीत-आत्मा राजा प्रोवाच न हि क्षम्यते तत् मया हनिष्यामि एतान् एतैः दुरात्मभिः प्रिया मे भक्षिता सर्वथा एव मे वध्या मण्डूकाः न अर्हसि विद्वन् माम् उपरोद्धुम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
इष्ट इष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
शोक शोक pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
pos=i
हि हि pos=i
क्षम्यते क्षम् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
एतान् एतद् pos=n,g=m,c=2,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
प्रिया प्रिय pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भक्षिता भक्षय् pos=va,g=f,c=1,n=s,f=part
सर्वथा सर्वथा pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
वध्या वध् pos=va,g=m,c=1,n=p,f=krtya
मण्डूकाः मण्डूक pos=n,g=m,c=1,n=p
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
उपरोद्धुम् उपरुध् pos=vi
इति इति pos=i