Original

प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे ।अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥ ३५ ॥

Segmented

प्रतिजानीहि न एतान् त्वम् प्राप्य क्रोधम् विमोक्ष्यसे अलम् कृत्वा ते अधर्मम् मण्डूकैः किम् हतैः हि ते

Analysis

Word Lemma Parse
प्रतिजानीहि प्रतिज्ञा pos=v,p=2,n=s,l=lot
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्य प्राप् pos=vi
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt
अलम् अलम् pos=i
कृत्वा कृ pos=vi
ते त्वद् pos=n,g=,c=6,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
मण्डूकैः मण्डूक pos=n,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
हतैः हन् pos=va,g=m,c=3,n=p,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s