Original

श्लोकौ चात्र भवतः ।मा मण्डूकाञ्जिघांस त्वं कोपं संधारयाच्युत ।प्रक्षीयते धनोद्रेको जनानामविजानताम् ॥ ३४ ॥

Segmented

मा मण्डूकाञ् जिघांस त्वम् कोपम् संधारय अच्युतैः श्लोकौ च अत्र भवतः प्रक्षीयते धन-उद्रेकः जनानाम् अविजानताम्

Analysis

Word Lemma Parse
मा मा pos=i
मण्डूकाञ् मण्डूक pos=n,g=m,c=2,n=p
जिघांस जिघांस् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
संधारय संधारय् pos=v,p=2,n=s,l=lot
अच्युतैः अच्युत pos=a,g=m,c=8,n=s
श्लोकौ श्लोक pos=n,g=m,c=1,n=d
pos=i
अत्र अत्र pos=i
भवतः भू pos=v,p=3,n=d,l=lat
प्रक्षीयते प्रक्षि pos=v,p=3,n=s,l=lat
धन धन pos=n,comp=y
उद्रेकः उद्रेक pos=n,g=m,c=1,n=s
जनानाम् जन pos=n,g=m,c=6,n=p
अविजानताम् अविजानत् pos=a,g=m,c=6,n=p