Original

उपेत्य चैनमुवाच ।मा राजन्क्रोधवशं गमः ।प्रसादं कुरु ।नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति ॥ ३३ ॥

Segmented

उपेत्य च एनम् उवाच मा राजन् क्रोध-वशम् गमः प्रसादम् कुरु न अर्हसि मण्डूकानाम् अनपराधिनाम् वधम् कर्तुम् इति

Analysis

Word Lemma Parse
उपेत्य उपे pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गमः गम् pos=v,p=2,n=s,l=lun_unaug
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मण्डूकानाम् मण्डूक pos=n,g=m,c=6,n=p
अनपराधिनाम् अनपराधिन् pos=a,g=m,c=6,n=p
वधम् वध pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
इति इति pos=i