Original

ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् ॥ ३२ ॥

Segmented

ततो मण्डूक-राज् तापस-वेष-धारी राजानम् अभ्यगच्छत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मण्डूक मण्डूक pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
तापस तापस pos=n,comp=y
वेष वेष pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan