Original

अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् ।ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ ३१ ॥

Segmented

अथ मण्डूक-वधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान् भयम् आविशत् ते भीता मण्डूक-राज्ञे यथावृत्तम् न्यवेदयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
मण्डूक मण्डूक pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
क्रियमाणे कृ pos=va,g=m,c=7,n=s,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
मण्डूकान् मण्डूक pos=n,g=m,c=2,n=p
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
भीता भी pos=va,g=m,c=1,n=p,f=part
मण्डूक मण्डूक pos=n,comp=y
राज्ञे राजन् pos=n,g=m,c=4,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan