Original

सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् ।न पुनरुदमज्जत् ॥ २८ ॥

Segmented

सा तद्-वचः श्रुत्वा अवतीर्य वापीम् न्यमज्जत् न पुनः उदमज्जत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अवतीर्य अवतृ pos=vi
वापीम् वापी pos=n,g=f,c=2,n=s
न्यमज्जत् निमज्ज् pos=v,p=3,n=s,l=lan
pos=i
पुनः पुनर् pos=i
उदमज्जत् उन्मज्ज् pos=v,p=3,n=s,l=lan