Original

दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ॥ २६ ॥

Segmented

दृष्ट्वा एव च ताम् तस्या एव तीरे सह एव तया देव्या व्यतिष्ठत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
एव एव pos=i
तीरे तीर pos=n,g=n,c=7,n=s
सह सह pos=i
एव एव pos=i
तया तद् pos=n,g=f,c=3,n=s
देव्या देवी pos=n,g=f,c=3,n=s
व्यतिष्ठत् विष्ठा pos=v,p=3,n=s,l=lan