Original

तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् ॥ २५ ॥

Segmented

तत् प्रविश्य राजा सह प्रियया सुधा-तल-सु कृताम् विमल-सलिल-पूर्णाम् वापीम् अपश्यत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
प्रियया प्रिय pos=a,g=f,c=3,n=s
सुधा सुधा pos=n,comp=y
तल तल pos=n,comp=y
सु सु pos=i
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
विमल विमल pos=a,comp=y
सलिल सलिल pos=n,comp=y
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
वापीम् वापी pos=n,g=f,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan