Original

स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत् ।स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत् ।अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् ॥ २४ ॥

Segmented

स तस्य वचनात् तया एव सह देव्या तद् वनम् प्राविशत् स कदाचित् तस्मिन् वने रम्ये तया एव सह व्यवहरत् अथ क्षुध्-तृष्णा-अर्दितः श्रान्तो ऽतिमात्रम् अति मुक्त-आगारम् अपश्यत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
तया तद् pos=n,g=f,c=3,n=s
एव एव pos=i
सह सह pos=i
देव्या देवी pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
एव एव pos=i
सह सह pos=i
व्यवहरत् व्यवहृ pos=v,p=3,n=s,l=lan
अथ अथ pos=i
क्षुध् क्षुध् pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
ऽतिमात्रम् अतिमात्रम् pos=i
अति अति pos=i
मुक्त मुच् pos=va,comp=y,f=part
आगारम् आगार pos=n,g=n,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan