Original

अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् ।वनमिदमुदारमनुदकम् ।साध्वत्र रम्यतामिति ॥ २३ ॥

Segmented

अथ अमात्यः ऽनुदकम् वनम् कारयित्वा उदार-वृक्षम् बहु-मूल-पुष्प-फलम् रहसि उपगम्य राजानम् अब्रवीत् वनम् इदम् उदारम् अनुदकम् साधु अत्र रम्यताम् इति

Analysis

Word Lemma Parse
अथ अथ pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
ऽनुदकम् अनुदक pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
कारयित्वा कारय् pos=vi
उदार उदार pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
फलम् फल pos=n,g=m,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
उपगम्य उपगम् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वनम् वन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उदारम् उदार pos=a,g=n,c=1,n=s
अनुदकम् अनुदक pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
अत्र अत्र pos=i
रम्यताम् रम् pos=v,p=3,n=s,l=lot
इति इति pos=i