Original

अथाब्रुवंस्ताः स्त्रियः ।अपूर्वमिव पश्याम उदकं नात्र नीयतेति ॥ २२ ॥

Segmented

अथ अब्रुवन् ताः स्त्रियः अपूर्वम् इव पश्याम उदकम् न अत्र नीयते इति

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
अपूर्वम् अपूर्व pos=a,g=n,c=2,n=s
इव इव pos=i
पश्याम दृश् pos=v,p=1,n=p,l=lat
उदकम् उदक pos=n,g=n,c=2,n=s
pos=i
अत्र अत्र pos=i
नीयते नी pos=v,p=3,n=s,l=lat
इति इति pos=i