Original

अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् ।किमत्र प्रयोजनं वर्तत इति ॥ २१ ॥

Segmented

अथ प्रधान-अमात्यः तस्य अभ्याश-चराः स्त्रियो ऽपृच्छत् किम् अत्र प्रयोजनम् वर्तत इति

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रधान प्रधान pos=n,comp=y
अमात्यः अमात्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभ्याश अभ्याश pos=n,comp=y
चराः चर pos=a,g=f,c=2,n=p
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
ऽपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
वर्तत वृत् pos=v,p=3,n=s,l=lat
इति इति pos=i