Original

पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया ।स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते ।नान्यत्किंचनापश्यत् ॥ २० ॥

Segmented

पर्याश्वस्तः च राजा तया एव सह शिबिकया प्रायाद् अ विघाटितया स्व-नगरम् अनुप्राप्य रहसि तया सह रमन्न् आस्ते न अन्यत् किंचन अपश्यत्

Analysis

Word Lemma Parse
पर्याश्वस्तः पर्याश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
एव एव pos=i
सह सह pos=i
शिबिकया शिबिका pos=n,g=f,c=3,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
pos=i
विघाटितया विघाटय् pos=va,g=f,c=3,n=s,f=part
स्व स्व pos=a,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
रहसि रहस् pos=n,g=n,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
रमन्न् रम् pos=va,g=m,c=1,n=s,f=part
आस्ते आस् pos=v,p=3,n=s,l=lat
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
किंचन कश्चन pos=n,g=n,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan