Original

तत्रैवासीने राजनि सेनान्वगच्छत् ।पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ॥ १९ ॥

Segmented

तत्र एव आसीने राजनि सेना अन्वगच्छत् पदेन अनुपदम् दृष्ट्वा राजानम् परिवार्य अतिष्ठत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
आसीने आस् pos=va,g=m,c=7,n=s,f=part
राजनि राजन् pos=n,g=m,c=7,n=s
सेना सेना pos=n,g=f,c=1,n=s
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
पदेन पद pos=n,g=m,c=3,n=s
अनुपदम् अनुपद pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan