Original

तामब्रवीद्राजा ।कस्यासि सुभगे त्वमिति ॥ १२ ॥

Segmented

ताम् अब्रवीद् राजा कस्य असि सुभगे त्वम् इति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
सुभगे सुभग pos=a,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i