Original

आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् ।रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ॥ ९ ॥

Segmented

आयुष्मंस् त्वम् मया नित्यम् रक्षितव्यस् त्वया अपि अहम् रक्षितव्यो रथी नित्यम् इति कृत्वा अपयामि अहम्

Analysis

Word Lemma Parse
आयुष्मंस् आयुष्मत् pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
रक्षितव्यस् रक्षय् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
रक्षितव्यो रक्षय् pos=va,g=m,c=1,n=s,f=krtya
रथी रथिन् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
इति इति pos=i
कृत्वा कृ pos=vi
अपयामि अपया pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s