Original

सोऽपयामि शनैर्वीर बलवानेष पापकृत् ।मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ ८ ॥

Segmented

सो ऽपयामि शनैः वीर बलवान् एष पाप-कृत् मोहितः च रणे शूरो रक्ष्यः सारथिना रथी

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपयामि अपया pos=v,p=1,n=s,l=lat
शनैः शनैस् pos=i
वीर वीर pos=n,g=m,c=8,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
pos=i
रणे रण pos=n,g=m,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
रक्ष्यः रक्षय् pos=va,g=m,c=1,n=s,f=krtya
सारथिना सारथि pos=n,g=m,c=3,n=s
रथी रथिन् pos=n,g=m,c=1,n=s