Original

सूत उवाच ।जानार्दने न मे मोहो नापि मे भयमाविशत् ।अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥ ७ ॥

Segmented

सूत उवाच जानार्दने न मे मोहो न अपि मे भयम् आविशत् अतिभारम् तु ते मन्ये शाल्वम् केशव-नन्दन

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानार्दने जानार्दन pos=n,g=m,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मोहो मोह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
अतिभारम् अतिभार pos=n,g=m,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
केशव केशव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s